A 425-2 Śuddhidīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 425/2
Title: Śuddhidīpikā
Dimensions: 32.6 x 8.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1215
Remarks:
Reel No. A 425-2 Inventory No. 72074
Title Śuddhīdīpikā
Author Śrīnivāsa
Subject Jyotiṣa
Language Sanskrit
Text Features rāśinirṇṇaya, grahanirṇṇaya, candratārāśuddhi, vārādinirṇṇaya, vivāhādinirṇṇaya, jātakanirṇṇaya, śuddhinirṇṇaya, yātrādhyāya
Manuscript Details
Script Newari
Material paper
State complete
Size 32.6 x 8.5 cm
Folios 47
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1215
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīsūryyāya ||
tṛṣṇātaraṃgadustāra-
saṃsārāmbhodhilaṃghane taraṇiḥ ||
udayavasudhādharāruṇa-
mukuṭamaṇiḥ pātu vas taraṇiḥ (2) ||
astaṃgatavati mihire-
ʼtimalinadoṣākule ca govibhave |
udvāhādiṣu śuddhi-
grahaṇārthaṃ dīpikā kriyate ||
śāstrāvatāraḥ ||
vipha(3)lānyanyaśāstrāṇi vivādas teṣu kevalaṃ |
saphalaṃ jyotiṣaṃ śāstraṃ candrārkkau yatra sākṣiṇau || (fol. 1v1–3)
End
śavapariṇatinirṇṇayaḥ ||
vibūdhapitṛtironārakān gurur
uḍupasitā vasūgravījñayamau (6) |
ripurandhratryaṃśakapā nayanti vāstāri nidhanasthāḥ ||
mṛtasya devalokādi gati nirṇṇayaḥ || (fol. 47r5–6)
Colophon
|| iti mahin tāpanīya satpaṇḍitaśrīśrī(7)nivāsaviracitāyāṃ śuddhidīpikāyāṃ yātrādhyāyo nāmāṣṭamodhyāyaḥ || || samāpte yaṃ dīpikā śubhakāriṇīti || ||
(fol. 47r6–7)
Microfilm Details
Reel No. A 425/2
Date of Filming 02-10-1972
Exposures 52
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3
Catalogued by MS
Date 21-09-2006
Bibliography