A 425-2 Śuddhidīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/2
Title: Śuddhidīpikā
Dimensions: 32.6 x 8.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1215
Remarks:


Reel No. A 425-2 Inventory No. 72074

Title Śuddhīdīpikā

Author Śrīnivāsa

Subject Jyotiṣa

Language Sanskrit

Text Features rāśinirṇṇaya, grahanirṇṇaya, candratārāśuddhi, vārādinirṇṇaya, vivāhādinirṇṇaya, jātakanirṇṇaya, śuddhinirṇṇaya, yātrādhyāya

Manuscript Details

Script Newari

Material paper

State complete

Size 32.6 x 8.5 cm

Folios 47

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1215

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīsūryyāya ||

tṛṣṇātaraṃgadustāra-

saṃsārāmbhodhilaṃghane taraṇiḥ ||

udayavasudhādharāruṇa-

mukuṭamaṇiḥ pātu vas taraṇiḥ (2) ||

astaṃgatavati mihire-

ʼtimalinadoṣākule ca govibhave |

udvāhādiṣu śuddhi-

grahaṇārthaṃ dīpikā kriyate ||

śāstrāvatāraḥ ||

vipha(3)lānyanyaśāstrāṇi vivādas teṣu kevalaṃ |

saphalaṃ jyotiṣaṃ śāstraṃ candrārkkau yatra sākṣiṇau || (fol. 1v1–3)

End

śavapariṇatinirṇṇayaḥ ||

vibūdhapitṛtironārakān gurur

uḍupasitā vasūgravījñayamau (6) |

ripurandhratryaṃśakapā nayanti vāstāri nidhanasthāḥ ||

mṛtasya devalokādi gati nirṇṇayaḥ || (fol. 47r5–6)

Colophon

|| iti mahin tāpanīya satpaṇḍitaśrīśrī(7)nivāsaviracitāyāṃ śuddhidīpikāyāṃ yātrādhyāyo nāmāṣṭamodhyāyaḥ || || samāpte yaṃ dīpikā śubhakāriṇīti || || 

(fol. 47r6–7)

Microfilm Details

Reel No. A 425/2

Date of Filming 02-10-1972

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3

Catalogued by MS

Date 21-09-2006

Bibliography